Declension table of ?cakaḍāna

Deva

MasculineSingularDualPlural
Nominativecakaḍānaḥ cakaḍānau cakaḍānāḥ
Vocativecakaḍāna cakaḍānau cakaḍānāḥ
Accusativecakaḍānam cakaḍānau cakaḍānān
Instrumentalcakaḍānena cakaḍānābhyām cakaḍānaiḥ cakaḍānebhiḥ
Dativecakaḍānāya cakaḍānābhyām cakaḍānebhyaḥ
Ablativecakaḍānāt cakaḍānābhyām cakaḍānebhyaḥ
Genitivecakaḍānasya cakaḍānayoḥ cakaḍānānām
Locativecakaḍāne cakaḍānayoḥ cakaḍāneṣu

Compound cakaḍāna -

Adverb -cakaḍānam -cakaḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria