Declension table of ?cakaḍuṣī

Deva

FeminineSingularDualPlural
Nominativecakaḍuṣī cakaḍuṣyau cakaḍuṣyaḥ
Vocativecakaḍuṣi cakaḍuṣyau cakaḍuṣyaḥ
Accusativecakaḍuṣīm cakaḍuṣyau cakaḍuṣīḥ
Instrumentalcakaḍuṣyā cakaḍuṣībhyām cakaḍuṣībhiḥ
Dativecakaḍuṣyai cakaḍuṣībhyām cakaḍuṣībhyaḥ
Ablativecakaḍuṣyāḥ cakaḍuṣībhyām cakaḍuṣībhyaḥ
Genitivecakaḍuṣyāḥ cakaḍuṣyoḥ cakaḍuṣīṇām
Locativecakaḍuṣyām cakaḍuṣyoḥ cakaḍuṣīṣu

Compound cakaḍuṣi - cakaḍuṣī -

Adverb -cakaḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria