Declension table of ?kaḍantī

Deva

FeminineSingularDualPlural
Nominativekaḍantī kaḍantyau kaḍantyaḥ
Vocativekaḍanti kaḍantyau kaḍantyaḥ
Accusativekaḍantīm kaḍantyau kaḍantīḥ
Instrumentalkaḍantyā kaḍantībhyām kaḍantībhiḥ
Dativekaḍantyai kaḍantībhyām kaḍantībhyaḥ
Ablativekaḍantyāḥ kaḍantībhyām kaḍantībhyaḥ
Genitivekaḍantyāḥ kaḍantyoḥ kaḍantīnām
Locativekaḍantyām kaḍantyoḥ kaḍantīṣu

Compound kaḍanti - kaḍantī -

Adverb -kaḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria