Declension table of ?kaṭṭa

Deva

NeuterSingularDualPlural
Nominativekaṭṭam kaṭṭe kaṭṭāni
Vocativekaṭṭa kaṭṭe kaṭṭāni
Accusativekaṭṭam kaṭṭe kaṭṭāni
Instrumentalkaṭṭena kaṭṭābhyām kaṭṭaiḥ
Dativekaṭṭāya kaṭṭābhyām kaṭṭebhyaḥ
Ablativekaṭṭāt kaṭṭābhyām kaṭṭebhyaḥ
Genitivekaṭṭasya kaṭṭayoḥ kaṭṭānām
Locativekaṭṭe kaṭṭayoḥ kaṭṭeṣu

Compound kaṭṭa -

Adverb -kaṭṭam -kaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria