Declension table of ?kaṭṭa

Deva

MasculineSingularDualPlural
Nominativekaṭṭaḥ kaṭṭau kaṭṭāḥ
Vocativekaṭṭa kaṭṭau kaṭṭāḥ
Accusativekaṭṭam kaṭṭau kaṭṭān
Instrumentalkaṭṭena kaṭṭābhyām kaṭṭaiḥ kaṭṭebhiḥ
Dativekaṭṭāya kaṭṭābhyām kaṭṭebhyaḥ
Ablativekaṭṭāt kaṭṭābhyām kaṭṭebhyaḥ
Genitivekaṭṭasya kaṭṭayoḥ kaṭṭānām
Locativekaṭṭe kaṭṭayoḥ kaṭṭeṣu

Compound kaṭṭa -

Adverb -kaṭṭam -kaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria