Declension table of ?kaḍitavya

Deva

NeuterSingularDualPlural
Nominativekaḍitavyam kaḍitavye kaḍitavyāni
Vocativekaḍitavya kaḍitavye kaḍitavyāni
Accusativekaḍitavyam kaḍitavye kaḍitavyāni
Instrumentalkaḍitavyena kaḍitavyābhyām kaḍitavyaiḥ
Dativekaḍitavyāya kaḍitavyābhyām kaḍitavyebhyaḥ
Ablativekaḍitavyāt kaḍitavyābhyām kaḍitavyebhyaḥ
Genitivekaḍitavyasya kaḍitavyayoḥ kaḍitavyānām
Locativekaḍitavye kaḍitavyayoḥ kaḍitavyeṣu

Compound kaḍitavya -

Adverb -kaḍitavyam -kaḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria