Declension table of ?kaḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaḍiṣyamāṇā kaḍiṣyamāṇe kaḍiṣyamāṇāḥ
Vocativekaḍiṣyamāṇe kaḍiṣyamāṇe kaḍiṣyamāṇāḥ
Accusativekaḍiṣyamāṇām kaḍiṣyamāṇe kaḍiṣyamāṇāḥ
Instrumentalkaḍiṣyamāṇayā kaḍiṣyamāṇābhyām kaḍiṣyamāṇābhiḥ
Dativekaḍiṣyamāṇāyai kaḍiṣyamāṇābhyām kaḍiṣyamāṇābhyaḥ
Ablativekaḍiṣyamāṇāyāḥ kaḍiṣyamāṇābhyām kaḍiṣyamāṇābhyaḥ
Genitivekaḍiṣyamāṇāyāḥ kaḍiṣyamāṇayoḥ kaḍiṣyamāṇānām
Locativekaḍiṣyamāṇāyām kaḍiṣyamāṇayoḥ kaḍiṣyamāṇāsu

Adverb -kaḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria