Declension table of ?cakaḍvas

Deva

NeuterSingularDualPlural
Nominativecakaḍvat cakaḍuṣī cakaḍvāṃsi
Vocativecakaḍvat cakaḍuṣī cakaḍvāṃsi
Accusativecakaḍvat cakaḍuṣī cakaḍvāṃsi
Instrumentalcakaḍuṣā cakaḍvadbhyām cakaḍvadbhiḥ
Dativecakaḍuṣe cakaḍvadbhyām cakaḍvadbhyaḥ
Ablativecakaḍuṣaḥ cakaḍvadbhyām cakaḍvadbhyaḥ
Genitivecakaḍuṣaḥ cakaḍuṣoḥ cakaḍuṣām
Locativecakaḍuṣi cakaḍuṣoḥ cakaḍvatsu

Compound cakaḍvat -

Adverb -cakaḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria