Declension table of ?kaḍat

Deva

MasculineSingularDualPlural
Nominativekaḍan kaḍantau kaḍantaḥ
Vocativekaḍan kaḍantau kaḍantaḥ
Accusativekaḍantam kaḍantau kaḍataḥ
Instrumentalkaḍatā kaḍadbhyām kaḍadbhiḥ
Dativekaḍate kaḍadbhyām kaḍadbhyaḥ
Ablativekaḍataḥ kaḍadbhyām kaḍadbhyaḥ
Genitivekaḍataḥ kaḍatoḥ kaḍatām
Locativekaḍati kaḍatoḥ kaḍatsu

Compound kaḍat -

Adverb -kaḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria