Declension table of ?kaṭṭavat

Deva

NeuterSingularDualPlural
Nominativekaṭṭavat kaṭṭavantī kaṭṭavatī kaṭṭavanti
Vocativekaṭṭavat kaṭṭavantī kaṭṭavatī kaṭṭavanti
Accusativekaṭṭavat kaṭṭavantī kaṭṭavatī kaṭṭavanti
Instrumentalkaṭṭavatā kaṭṭavadbhyām kaṭṭavadbhiḥ
Dativekaṭṭavate kaṭṭavadbhyām kaṭṭavadbhyaḥ
Ablativekaṭṭavataḥ kaṭṭavadbhyām kaṭṭavadbhyaḥ
Genitivekaṭṭavataḥ kaṭṭavatoḥ kaṭṭavatām
Locativekaṭṭavati kaṭṭavatoḥ kaṭṭavatsu

Adverb -kaṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria