Declension table of ?kāḍya

Deva

NeuterSingularDualPlural
Nominativekāḍyam kāḍye kāḍyāni
Vocativekāḍya kāḍye kāḍyāni
Accusativekāḍyam kāḍye kāḍyāni
Instrumentalkāḍyena kāḍyābhyām kāḍyaiḥ
Dativekāḍyāya kāḍyābhyām kāḍyebhyaḥ
Ablativekāḍyāt kāḍyābhyām kāḍyebhyaḥ
Genitivekāḍyasya kāḍyayoḥ kāḍyānām
Locativekāḍye kāḍyayoḥ kāḍyeṣu

Compound kāḍya -

Adverb -kāḍyam -kāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria