Declension table of ?cakaḍvas

Deva

MasculineSingularDualPlural
Nominativecakaḍvān cakaḍvāṃsau cakaḍvāṃsaḥ
Vocativecakaḍvan cakaḍvāṃsau cakaḍvāṃsaḥ
Accusativecakaḍvāṃsam cakaḍvāṃsau cakaḍuṣaḥ
Instrumentalcakaḍuṣā cakaḍvadbhyām cakaḍvadbhiḥ
Dativecakaḍuṣe cakaḍvadbhyām cakaḍvadbhyaḥ
Ablativecakaḍuṣaḥ cakaḍvadbhyām cakaḍvadbhyaḥ
Genitivecakaḍuṣaḥ cakaḍuṣoḥ cakaḍuṣām
Locativecakaḍuṣi cakaḍuṣoḥ cakaḍvatsu

Compound cakaḍvat -

Adverb -cakaḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria