तिङन्तावली ?कड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकडति कडतः कडन्ति
मध्यमकडसि कडथः कडथ
उत्तमकडामि कडावः कडामः


आत्मनेपदेएकद्विबहु
प्रथमकडते कडेते कडन्ते
मध्यमकडसे कडेथे कडध्वे
उत्तमकडे कडावहे कडामहे


कर्मणिएकद्विबहु
प्रथमकड्यते कड्येते कड्यन्ते
मध्यमकड्यसे कड्येथे कड्यध्वे
उत्तमकड्ये कड्यावहे कड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकडत् अकडताम् अकडन्
मध्यमअकडः अकडतम् अकडत
उत्तमअकडम् अकडाव अकडाम


आत्मनेपदेएकद्विबहु
प्रथमअकडत अकडेताम् अकडन्त
मध्यमअकडथाः अकडेथाम् अकडध्वम्
उत्तमअकडे अकडावहि अकडामहि


कर्मणिएकद्विबहु
प्रथमअकड्यत अकड्येताम् अकड्यन्त
मध्यमअकड्यथाः अकड्येथाम् अकड्यध्वम्
उत्तमअकड्ये अकड्यावहि अकड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकडेत् कडेताम् कडेयुः
मध्यमकडेः कडेतम् कडेत
उत्तमकडेयम् कडेव कडेम


आत्मनेपदेएकद्विबहु
प्रथमकडेत कडेयाताम् कडेरन्
मध्यमकडेथाः कडेयाथाम् कडेध्वम्
उत्तमकडेय कडेवहि कडेमहि


कर्मणिएकद्विबहु
प्रथमकड्येत कड्येयाताम् कड्येरन्
मध्यमकड्येथाः कड्येयाथाम् कड्येध्वम्
उत्तमकड्येय कड्येवहि कड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकडतु कडताम् कडन्तु
मध्यमकड कडतम् कडत
उत्तमकडानि कडाव कडाम


आत्मनेपदेएकद्विबहु
प्रथमकडताम् कडेताम् कडन्ताम्
मध्यमकडस्व कडेथाम् कडध्वम्
उत्तमकडै कडावहै कडामहै


कर्मणिएकद्विबहु
प्रथमकड्यताम् कड्येताम् कड्यन्ताम्
मध्यमकड्यस्व कड्येथाम् कड्यध्वम्
उत्तमकड्यै कड्यावहै कड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकडिष्यति कडिष्यतः कडिष्यन्ति
मध्यमकडिष्यसि कडिष्यथः कडिष्यथ
उत्तमकडिष्यामि कडिष्यावः कडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकडिष्यते कडिष्येते कडिष्यन्ते
मध्यमकडिष्यसे कडिष्येथे कडिष्यध्वे
उत्तमकडिष्ये कडिष्यावहे कडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकडिता कडितारौ कडितारः
मध्यमकडितासि कडितास्थः कडितास्थ
उत्तमकडितास्मि कडितास्वः कडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाड चकडतुः चकडुः
मध्यमचकडिथ चकडथुः चकड
उत्तमचकाड चकड चकडिव चकडिम


आत्मनेपदेएकद्विबहु
प्रथमचकडे चकडाते चकडिरे
मध्यमचकडिषे चकडाथे चकडिध्वे
उत्तमचकडे चकडिवहे चकडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकड्यात् कड्यास्ताम् कड्यासुः
मध्यमकड्याः कड्यास्तम् कड्यास्त
उत्तमकड्यासम् कड्यास्व कड्यास्म

कृदन्त

क्त
कट्ट m. n. कट्टा f.

क्तवतु
कट्टवत् m. n. कट्टवती f.

शतृ
कडत् m. n. कडन्ती f.

शानच्
कडमान m. n. कडमाना f.

शानच् कर्मणि
कड्यमान m. n. कड्यमाना f.

लुडादेश पर
कडिष्यत् m. n. कडिष्यन्ती f.

लुडादेश आत्म
कडिष्यमाण m. n. कडिष्यमाणा f.

तव्य
कडितव्य m. n. कडितव्या f.

यत्
काड्य m. n. काड्या f.

अनीयर्
कडनीय m. n. कडनीया f.

लिडादेश पर
चकड्वस् m. n. चकडुषी f.

लिडादेश आत्म
चकडान m. n. चकडाना f.

अव्यय

तुमुन्
कडितुम्

क्त्वा
कट्ट्वा

ल्यप्
॰कड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria