Declension table of ?kaḍat

Deva

NeuterSingularDualPlural
Nominativekaḍat kaḍantī kaḍatī kaḍanti
Vocativekaḍat kaḍantī kaḍatī kaḍanti
Accusativekaḍat kaḍantī kaḍatī kaḍanti
Instrumentalkaḍatā kaḍadbhyām kaḍadbhiḥ
Dativekaḍate kaḍadbhyām kaḍadbhyaḥ
Ablativekaḍataḥ kaḍadbhyām kaḍadbhyaḥ
Genitivekaḍataḥ kaḍatoḥ kaḍatām
Locativekaḍati kaḍatoḥ kaḍatsu

Adverb -kaḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria