Conjugation tables of kṛp

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkṛpe kṛpāvahe kṛpāmahe
Secondkṛpase kṛpethe kṛpadhve
Thirdkṛpate kṛpete kṛpante


PassiveSingularDualPlural
Firstkṛpye kṛpyāvahe kṛpyāmahe
Secondkṛpyase kṛpyethe kṛpyadhve
Thirdkṛpyate kṛpyete kṛpyante


Imperfect

MiddleSingularDualPlural
Firstakṛpe akṛpāvahi akṛpāmahi
Secondakṛpathāḥ akṛpethām akṛpadhvam
Thirdakṛpata akṛpetām akṛpanta


PassiveSingularDualPlural
Firstakṛpye akṛpyāvahi akṛpyāmahi
Secondakṛpyathāḥ akṛpyethām akṛpyadhvam
Thirdakṛpyata akṛpyetām akṛpyanta


Optative

MiddleSingularDualPlural
Firstkṛpeya kṛpevahi kṛpemahi
Secondkṛpethāḥ kṛpeyāthām kṛpedhvam
Thirdkṛpeta kṛpeyātām kṛperan


PassiveSingularDualPlural
Firstkṛpyeya kṛpyevahi kṛpyemahi
Secondkṛpyethāḥ kṛpyeyāthām kṛpyedhvam
Thirdkṛpyeta kṛpyeyātām kṛpyeran


Imperative

MiddleSingularDualPlural
Firstkṛpai kṛpāvahai kṛpāmahai
Secondkṛpasva kṛpethām kṛpadhvam
Thirdkṛpatām kṛpetām kṛpantām


PassiveSingularDualPlural
Firstkṛpyai kṛpyāvahai kṛpyāmahai
Secondkṛpyasva kṛpyethām kṛpyadhvam
Thirdkṛpyatām kṛpyetām kṛpyantām


Future

MiddleSingularDualPlural
Firstkarpsye karpiṣye karpsyāvahe karpiṣyāvahe karpsyāmahe karpiṣyāmahe
Secondkarpsyase karpiṣyase karpsyethe karpiṣyethe karpsyadhve karpiṣyadhve
Thirdkarpsyate karpiṣyate karpsyete karpiṣyete karpsyante karpiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkarptāsmi karpitāsmi karptāsvaḥ karpitāsvaḥ karptāsmaḥ karpitāsmaḥ
Secondkarptāsi karpitāsi karptāsthaḥ karpitāsthaḥ karptāstha karpitāstha
Thirdkarptā karpitā karptārau karpitārau karptāraḥ karpitāraḥ


Perfect

MiddleSingularDualPlural
Firstcakṛpe cakṛpivahe cakṛpimahe
Secondcakṛpiṣe cakṛpāthe cakṛpidhve
Thirdcakṛpe cakṛpāte cakṛpire


Benedictive

ActiveSingularDualPlural
Firstkṛpyāsam kṛpyāsva kṛpyāsma
Secondkṛpyāḥ kṛpyāstam kṛpyāsta
Thirdkṛpyāt kṛpyāstām kṛpyāsuḥ

Participles

Past Passive Participle
kṛpta m. n. kṛptā f.

Past Active Participle
kṛptavat m. n. kṛptavatī f.

Present Middle Participle
kṛpamāṇa m. n. kṛpamāṇā f.

Present Passive Participle
kṛpyamāṇa m. n. kṛpyamāṇā f.

Future Middle Participle
karpiṣyamāṇa m. n. karpiṣyamāṇā f.

Future Middle Participle
karpsyamāna m. n. karpsyamānā f.

Future Passive Participle
karptavya m. n. karptavyā f.

Future Passive Participle
karpitavya m. n. karpitavyā f.

Future Passive Participle
kṛpya m. n. kṛpyā f.

Future Passive Participle
karpaṇīya m. n. karpaṇīyā f.

Perfect Middle Participle
cakṛpāṇa m. n. cakṛpāṇā f.

Indeclinable forms

Infinitive
karptum

Infinitive
karpitum

Absolutive
kṛptvā

Absolutive
karpitvā

Absolutive
-kṛpya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkṛpayāmi kṛpayāvaḥ kṛpayāmaḥ
Secondkṛpayasi kṛpayathaḥ kṛpayatha
Thirdkṛpayati kṛpayataḥ kṛpayanti


MiddleSingularDualPlural
Firstkṛpaye kṛpayāvahe kṛpayāmahe
Secondkṛpayase kṛpayethe kṛpayadhve
Thirdkṛpayate kṛpayete kṛpayante


PassiveSingularDualPlural
Firstkṛpye kṛpyāvahe kṛpyāmahe
Secondkṛpyase kṛpyethe kṛpyadhve
Thirdkṛpyate kṛpyete kṛpyante


Imperfect

ActiveSingularDualPlural
Firstakṛpayam akṛpayāva akṛpayāma
Secondakṛpayaḥ akṛpayatam akṛpayata
Thirdakṛpayat akṛpayatām akṛpayan


MiddleSingularDualPlural
Firstakṛpaye akṛpayāvahi akṛpayāmahi
Secondakṛpayathāḥ akṛpayethām akṛpayadhvam
Thirdakṛpayata akṛpayetām akṛpayanta


PassiveSingularDualPlural
Firstakṛpye akṛpyāvahi akṛpyāmahi
Secondakṛpyathāḥ akṛpyethām akṛpyadhvam
Thirdakṛpyata akṛpyetām akṛpyanta


Optative

ActiveSingularDualPlural
Firstkṛpayeyam kṛpayeva kṛpayema
Secondkṛpayeḥ kṛpayetam kṛpayeta
Thirdkṛpayet kṛpayetām kṛpayeyuḥ


MiddleSingularDualPlural
Firstkṛpayeya kṛpayevahi kṛpayemahi
Secondkṛpayethāḥ kṛpayeyāthām kṛpayedhvam
Thirdkṛpayeta kṛpayeyātām kṛpayeran


PassiveSingularDualPlural
Firstkṛpyeya kṛpyevahi kṛpyemahi
Secondkṛpyethāḥ kṛpyeyāthām kṛpyedhvam
Thirdkṛpyeta kṛpyeyātām kṛpyeran


Imperative

ActiveSingularDualPlural
Firstkṛpayāṇi kṛpayāva kṛpayāma
Secondkṛpaya kṛpayatam kṛpayata
Thirdkṛpayatu kṛpayatām kṛpayantu


MiddleSingularDualPlural
Firstkṛpayai kṛpayāvahai kṛpayāmahai
Secondkṛpayasva kṛpayethām kṛpayadhvam
Thirdkṛpayatām kṛpayetām kṛpayantām


PassiveSingularDualPlural
Firstkṛpyai kṛpyāvahai kṛpyāmahai
Secondkṛpyasva kṛpyethām kṛpyadhvam
Thirdkṛpyatām kṛpyetām kṛpyantām


Future

ActiveSingularDualPlural
Firstkṛpayiṣyāmi kṛpayiṣyāvaḥ kṛpayiṣyāmaḥ
Secondkṛpayiṣyasi kṛpayiṣyathaḥ kṛpayiṣyatha
Thirdkṛpayiṣyati kṛpayiṣyataḥ kṛpayiṣyanti


MiddleSingularDualPlural
Firstkṛpayiṣye kṛpayiṣyāvahe kṛpayiṣyāmahe
Secondkṛpayiṣyase kṛpayiṣyethe kṛpayiṣyadhve
Thirdkṛpayiṣyate kṛpayiṣyete kṛpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṛpayitāsmi kṛpayitāsvaḥ kṛpayitāsmaḥ
Secondkṛpayitāsi kṛpayitāsthaḥ kṛpayitāstha
Thirdkṛpayitā kṛpayitārau kṛpayitāraḥ

Participles

Past Passive Participle
kṛpita m. n. kṛpitā f.

Past Active Participle
kṛpitavat m. n. kṛpitavatī f.

Present Active Participle
kṛpayat m. n. kṛpayantī f.

Present Middle Participle
kṛpayamāṇa m. n. kṛpayamāṇā f.

Present Passive Participle
kṛpyamāṇa m. n. kṛpyamāṇā f.

Future Active Participle
kṛpayiṣyat m. n. kṛpayiṣyantī f.

Future Middle Participle
kṛpayiṣyamāṇa m. n. kṛpayiṣyamāṇā f.

Future Passive Participle
kṛpya m. n. kṛpyā f.

Future Passive Participle
kṛpaṇīya m. n. kṛpaṇīyā f.

Future Passive Participle
kṛpayitavya m. n. kṛpayitavyā f.

Indeclinable forms

Infinitive
kṛpayitum

Absolutive
kṛpayitvā

Absolutive
-kṛpya

Periphrastic Perfect
kṛpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria