Declension table of ?kṛpta

Deva

MasculineSingularDualPlural
Nominativekṛptaḥ kṛptau kṛptāḥ
Vocativekṛpta kṛptau kṛptāḥ
Accusativekṛptam kṛptau kṛptān
Instrumentalkṛptena kṛptābhyām kṛptaiḥ kṛptebhiḥ
Dativekṛptāya kṛptābhyām kṛptebhyaḥ
Ablativekṛptāt kṛptābhyām kṛptebhyaḥ
Genitivekṛptasya kṛptayoḥ kṛptānām
Locativekṛpte kṛptayoḥ kṛpteṣu

Compound kṛpta -

Adverb -kṛptam -kṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria