Declension table of ?karpiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekarpiṣyamāṇam karpiṣyamāṇe karpiṣyamāṇāni
Vocativekarpiṣyamāṇa karpiṣyamāṇe karpiṣyamāṇāni
Accusativekarpiṣyamāṇam karpiṣyamāṇe karpiṣyamāṇāni
Instrumentalkarpiṣyamāṇena karpiṣyamāṇābhyām karpiṣyamāṇaiḥ
Dativekarpiṣyamāṇāya karpiṣyamāṇābhyām karpiṣyamāṇebhyaḥ
Ablativekarpiṣyamāṇāt karpiṣyamāṇābhyām karpiṣyamāṇebhyaḥ
Genitivekarpiṣyamāṇasya karpiṣyamāṇayoḥ karpiṣyamāṇānām
Locativekarpiṣyamāṇe karpiṣyamāṇayoḥ karpiṣyamāṇeṣu

Compound karpiṣyamāṇa -

Adverb -karpiṣyamāṇam -karpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria