Declension table of ?karpitavya

Deva

NeuterSingularDualPlural
Nominativekarpitavyam karpitavye karpitavyāni
Vocativekarpitavya karpitavye karpitavyāni
Accusativekarpitavyam karpitavye karpitavyāni
Instrumentalkarpitavyena karpitavyābhyām karpitavyaiḥ
Dativekarpitavyāya karpitavyābhyām karpitavyebhyaḥ
Ablativekarpitavyāt karpitavyābhyām karpitavyebhyaḥ
Genitivekarpitavyasya karpitavyayoḥ karpitavyānām
Locativekarpitavye karpitavyayoḥ karpitavyeṣu

Compound karpitavya -

Adverb -karpitavyam -karpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria