Declension table of ?kṛptavatī

Deva

FeminineSingularDualPlural
Nominativekṛptavatī kṛptavatyau kṛptavatyaḥ
Vocativekṛptavati kṛptavatyau kṛptavatyaḥ
Accusativekṛptavatīm kṛptavatyau kṛptavatīḥ
Instrumentalkṛptavatyā kṛptavatībhyām kṛptavatībhiḥ
Dativekṛptavatyai kṛptavatībhyām kṛptavatībhyaḥ
Ablativekṛptavatyāḥ kṛptavatībhyām kṛptavatībhyaḥ
Genitivekṛptavatyāḥ kṛptavatyoḥ kṛptavatīnām
Locativekṛptavatyām kṛptavatyoḥ kṛptavatīṣu

Compound kṛptavati - kṛptavatī -

Adverb -kṛptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria