Declension table of ?cakṛpāṇa

Deva

NeuterSingularDualPlural
Nominativecakṛpāṇam cakṛpāṇe cakṛpāṇāni
Vocativecakṛpāṇa cakṛpāṇe cakṛpāṇāni
Accusativecakṛpāṇam cakṛpāṇe cakṛpāṇāni
Instrumentalcakṛpāṇena cakṛpāṇābhyām cakṛpāṇaiḥ
Dativecakṛpāṇāya cakṛpāṇābhyām cakṛpāṇebhyaḥ
Ablativecakṛpāṇāt cakṛpāṇābhyām cakṛpāṇebhyaḥ
Genitivecakṛpāṇasya cakṛpāṇayoḥ cakṛpāṇānām
Locativecakṛpāṇe cakṛpāṇayoḥ cakṛpāṇeṣu

Compound cakṛpāṇa -

Adverb -cakṛpāṇam -cakṛpāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria