Conjugation tables of ?jaṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjaṃsāmi jaṃsāvaḥ jaṃsāmaḥ
Secondjaṃsasi jaṃsathaḥ jaṃsatha
Thirdjaṃsati jaṃsataḥ jaṃsanti


MiddleSingularDualPlural
Firstjaṃse jaṃsāvahe jaṃsāmahe
Secondjaṃsase jaṃsethe jaṃsadhve
Thirdjaṃsate jaṃsete jaṃsante


PassiveSingularDualPlural
Firstjaṃsye jaṃsyāvahe jaṃsyāmahe
Secondjaṃsyase jaṃsyethe jaṃsyadhve
Thirdjaṃsyate jaṃsyete jaṃsyante


Imperfect

ActiveSingularDualPlural
Firstajaṃsam ajaṃsāva ajaṃsāma
Secondajaṃsaḥ ajaṃsatam ajaṃsata
Thirdajaṃsat ajaṃsatām ajaṃsan


MiddleSingularDualPlural
Firstajaṃse ajaṃsāvahi ajaṃsāmahi
Secondajaṃsathāḥ ajaṃsethām ajaṃsadhvam
Thirdajaṃsata ajaṃsetām ajaṃsanta


PassiveSingularDualPlural
Firstajaṃsye ajaṃsyāvahi ajaṃsyāmahi
Secondajaṃsyathāḥ ajaṃsyethām ajaṃsyadhvam
Thirdajaṃsyata ajaṃsyetām ajaṃsyanta


Optative

ActiveSingularDualPlural
Firstjaṃseyam jaṃseva jaṃsema
Secondjaṃseḥ jaṃsetam jaṃseta
Thirdjaṃset jaṃsetām jaṃseyuḥ


MiddleSingularDualPlural
Firstjaṃseya jaṃsevahi jaṃsemahi
Secondjaṃsethāḥ jaṃseyāthām jaṃsedhvam
Thirdjaṃseta jaṃseyātām jaṃseran


PassiveSingularDualPlural
Firstjaṃsyeya jaṃsyevahi jaṃsyemahi
Secondjaṃsyethāḥ jaṃsyeyāthām jaṃsyedhvam
Thirdjaṃsyeta jaṃsyeyātām jaṃsyeran


Imperative

ActiveSingularDualPlural
Firstjaṃsāni jaṃsāva jaṃsāma
Secondjaṃsa jaṃsatam jaṃsata
Thirdjaṃsatu jaṃsatām jaṃsantu


MiddleSingularDualPlural
Firstjaṃsai jaṃsāvahai jaṃsāmahai
Secondjaṃsasva jaṃsethām jaṃsadhvam
Thirdjaṃsatām jaṃsetām jaṃsantām


PassiveSingularDualPlural
Firstjaṃsyai jaṃsyāvahai jaṃsyāmahai
Secondjaṃsyasva jaṃsyethām jaṃsyadhvam
Thirdjaṃsyatām jaṃsyetām jaṃsyantām


Future

ActiveSingularDualPlural
Firstjaṃsiṣyāmi jaṃsiṣyāvaḥ jaṃsiṣyāmaḥ
Secondjaṃsiṣyasi jaṃsiṣyathaḥ jaṃsiṣyatha
Thirdjaṃsiṣyati jaṃsiṣyataḥ jaṃsiṣyanti


MiddleSingularDualPlural
Firstjaṃsiṣye jaṃsiṣyāvahe jaṃsiṣyāmahe
Secondjaṃsiṣyase jaṃsiṣyethe jaṃsiṣyadhve
Thirdjaṃsiṣyate jaṃsiṣyete jaṃsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjaṃsitāsmi jaṃsitāsvaḥ jaṃsitāsmaḥ
Secondjaṃsitāsi jaṃsitāsthaḥ jaṃsitāstha
Thirdjaṃsitā jaṃsitārau jaṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajaṃsa jajaṃsiva jajaṃsima
Secondjajaṃsitha jajaṃsathuḥ jajaṃsa
Thirdjajaṃsa jajaṃsatuḥ jajaṃsuḥ


MiddleSingularDualPlural
Firstjajaṃse jajaṃsivahe jajaṃsimahe
Secondjajaṃsiṣe jajaṃsāthe jajaṃsidhve
Thirdjajaṃse jajaṃsāte jajaṃsire


Benedictive

ActiveSingularDualPlural
Firstjaṃsyāsam jaṃsyāsva jaṃsyāsma
Secondjaṃsyāḥ jaṃsyāstam jaṃsyāsta
Thirdjaṃsyāt jaṃsyāstām jaṃsyāsuḥ

Participles

Past Passive Participle
jaṃsita m. n. jaṃsitā f.

Past Active Participle
jaṃsitavat m. n. jaṃsitavatī f.

Present Active Participle
jaṃsat m. n. jaṃsantī f.

Present Middle Participle
jaṃsamāna m. n. jaṃsamānā f.

Present Passive Participle
jaṃsyamāna m. n. jaṃsyamānā f.

Future Active Participle
jaṃsiṣyat m. n. jaṃsiṣyantī f.

Future Middle Participle
jaṃsiṣyamāṇa m. n. jaṃsiṣyamāṇā f.

Future Passive Participle
jaṃsitavya m. n. jaṃsitavyā f.

Future Passive Participle
jaṃsya m. n. jaṃsyā f.

Future Passive Participle
jaṃsanīya m. n. jaṃsanīyā f.

Perfect Active Participle
jajaṃsvas m. n. jajaṃsuṣī f.

Perfect Middle Participle
jajaṃsāna m. n. jajaṃsānā f.

Indeclinable forms

Infinitive
jaṃsitum

Absolutive
jaṃsitvā

Absolutive
-jaṃsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria