Declension table of ?jaṃsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejaṃsiṣyamāṇam jaṃsiṣyamāṇe jaṃsiṣyamāṇāni
Vocativejaṃsiṣyamāṇa jaṃsiṣyamāṇe jaṃsiṣyamāṇāni
Accusativejaṃsiṣyamāṇam jaṃsiṣyamāṇe jaṃsiṣyamāṇāni
Instrumentaljaṃsiṣyamāṇena jaṃsiṣyamāṇābhyām jaṃsiṣyamāṇaiḥ
Dativejaṃsiṣyamāṇāya jaṃsiṣyamāṇābhyām jaṃsiṣyamāṇebhyaḥ
Ablativejaṃsiṣyamāṇāt jaṃsiṣyamāṇābhyām jaṃsiṣyamāṇebhyaḥ
Genitivejaṃsiṣyamāṇasya jaṃsiṣyamāṇayoḥ jaṃsiṣyamāṇānām
Locativejaṃsiṣyamāṇe jaṃsiṣyamāṇayoḥ jaṃsiṣyamāṇeṣu

Compound jaṃsiṣyamāṇa -

Adverb -jaṃsiṣyamāṇam -jaṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria