Declension table of ?jaṃsya

Deva

NeuterSingularDualPlural
Nominativejaṃsyam jaṃsye jaṃsyāni
Vocativejaṃsya jaṃsye jaṃsyāni
Accusativejaṃsyam jaṃsye jaṃsyāni
Instrumentaljaṃsyena jaṃsyābhyām jaṃsyaiḥ
Dativejaṃsyāya jaṃsyābhyām jaṃsyebhyaḥ
Ablativejaṃsyāt jaṃsyābhyām jaṃsyebhyaḥ
Genitivejaṃsyasya jaṃsyayoḥ jaṃsyānām
Locativejaṃsye jaṃsyayoḥ jaṃsyeṣu

Compound jaṃsya -

Adverb -jaṃsyam -jaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria