Declension table of ?jaṃsat

Deva

NeuterSingularDualPlural
Nominativejaṃsat jaṃsantī jaṃsatī jaṃsanti
Vocativejaṃsat jaṃsantī jaṃsatī jaṃsanti
Accusativejaṃsat jaṃsantī jaṃsatī jaṃsanti
Instrumentaljaṃsatā jaṃsadbhyām jaṃsadbhiḥ
Dativejaṃsate jaṃsadbhyām jaṃsadbhyaḥ
Ablativejaṃsataḥ jaṃsadbhyām jaṃsadbhyaḥ
Genitivejaṃsataḥ jaṃsatoḥ jaṃsatām
Locativejaṃsati jaṃsatoḥ jaṃsatsu

Adverb -jaṃsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria