Declension table of ?jaṃsat

Deva

MasculineSingularDualPlural
Nominativejaṃsan jaṃsantau jaṃsantaḥ
Vocativejaṃsan jaṃsantau jaṃsantaḥ
Accusativejaṃsantam jaṃsantau jaṃsataḥ
Instrumentaljaṃsatā jaṃsadbhyām jaṃsadbhiḥ
Dativejaṃsate jaṃsadbhyām jaṃsadbhyaḥ
Ablativejaṃsataḥ jaṃsadbhyām jaṃsadbhyaḥ
Genitivejaṃsataḥ jaṃsatoḥ jaṃsatām
Locativejaṃsati jaṃsatoḥ jaṃsatsu

Compound jaṃsat -

Adverb -jaṃsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria