Declension table of ?jaṃsitavat

Deva

MasculineSingularDualPlural
Nominativejaṃsitavān jaṃsitavantau jaṃsitavantaḥ
Vocativejaṃsitavan jaṃsitavantau jaṃsitavantaḥ
Accusativejaṃsitavantam jaṃsitavantau jaṃsitavataḥ
Instrumentaljaṃsitavatā jaṃsitavadbhyām jaṃsitavadbhiḥ
Dativejaṃsitavate jaṃsitavadbhyām jaṃsitavadbhyaḥ
Ablativejaṃsitavataḥ jaṃsitavadbhyām jaṃsitavadbhyaḥ
Genitivejaṃsitavataḥ jaṃsitavatoḥ jaṃsitavatām
Locativejaṃsitavati jaṃsitavatoḥ jaṃsitavatsu

Compound jaṃsitavat -

Adverb -jaṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria