Declension table of ?jajaṃsuṣī

Deva

FeminineSingularDualPlural
Nominativejajaṃsuṣī jajaṃsuṣyau jajaṃsuṣyaḥ
Vocativejajaṃsuṣi jajaṃsuṣyau jajaṃsuṣyaḥ
Accusativejajaṃsuṣīm jajaṃsuṣyau jajaṃsuṣīḥ
Instrumentaljajaṃsuṣyā jajaṃsuṣībhyām jajaṃsuṣībhiḥ
Dativejajaṃsuṣyai jajaṃsuṣībhyām jajaṃsuṣībhyaḥ
Ablativejajaṃsuṣyāḥ jajaṃsuṣībhyām jajaṃsuṣībhyaḥ
Genitivejajaṃsuṣyāḥ jajaṃsuṣyoḥ jajaṃsuṣīṇām
Locativejajaṃsuṣyām jajaṃsuṣyoḥ jajaṃsuṣīṣu

Compound jajaṃsuṣi - jajaṃsuṣī -

Adverb -jajaṃsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria