Declension table of ?jaṃsyamāna

Deva

NeuterSingularDualPlural
Nominativejaṃsyamānam jaṃsyamāne jaṃsyamānāni
Vocativejaṃsyamāna jaṃsyamāne jaṃsyamānāni
Accusativejaṃsyamānam jaṃsyamāne jaṃsyamānāni
Instrumentaljaṃsyamānena jaṃsyamānābhyām jaṃsyamānaiḥ
Dativejaṃsyamānāya jaṃsyamānābhyām jaṃsyamānebhyaḥ
Ablativejaṃsyamānāt jaṃsyamānābhyām jaṃsyamānebhyaḥ
Genitivejaṃsyamānasya jaṃsyamānayoḥ jaṃsyamānānām
Locativejaṃsyamāne jaṃsyamānayoḥ jaṃsyamāneṣu

Compound jaṃsyamāna -

Adverb -jaṃsyamānam -jaṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria