Declension table of ?jajaṃsvas

Deva

NeuterSingularDualPlural
Nominativejajaṃsvat jajaṃsuṣī jajaṃsvāṃsi
Vocativejajaṃsvat jajaṃsuṣī jajaṃsvāṃsi
Accusativejajaṃsvat jajaṃsuṣī jajaṃsvāṃsi
Instrumentaljajaṃsuṣā jajaṃsvadbhyām jajaṃsvadbhiḥ
Dativejajaṃsuṣe jajaṃsvadbhyām jajaṃsvadbhyaḥ
Ablativejajaṃsuṣaḥ jajaṃsvadbhyām jajaṃsvadbhyaḥ
Genitivejajaṃsuṣaḥ jajaṃsuṣoḥ jajaṃsuṣām
Locativejajaṃsuṣi jajaṃsuṣoḥ jajaṃsvatsu

Compound jajaṃsvat -

Adverb -jajaṃsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria