Declension table of ?jaṃsitavya

Deva

MasculineSingularDualPlural
Nominativejaṃsitavyaḥ jaṃsitavyau jaṃsitavyāḥ
Vocativejaṃsitavya jaṃsitavyau jaṃsitavyāḥ
Accusativejaṃsitavyam jaṃsitavyau jaṃsitavyān
Instrumentaljaṃsitavyena jaṃsitavyābhyām jaṃsitavyaiḥ jaṃsitavyebhiḥ
Dativejaṃsitavyāya jaṃsitavyābhyām jaṃsitavyebhyaḥ
Ablativejaṃsitavyāt jaṃsitavyābhyām jaṃsitavyebhyaḥ
Genitivejaṃsitavyasya jaṃsitavyayoḥ jaṃsitavyānām
Locativejaṃsitavye jaṃsitavyayoḥ jaṃsitavyeṣu

Compound jaṃsitavya -

Adverb -jaṃsitavyam -jaṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria