Declension table of ?jaṃsanīya

Deva

MasculineSingularDualPlural
Nominativejaṃsanīyaḥ jaṃsanīyau jaṃsanīyāḥ
Vocativejaṃsanīya jaṃsanīyau jaṃsanīyāḥ
Accusativejaṃsanīyam jaṃsanīyau jaṃsanīyān
Instrumentaljaṃsanīyena jaṃsanīyābhyām jaṃsanīyaiḥ jaṃsanīyebhiḥ
Dativejaṃsanīyāya jaṃsanīyābhyām jaṃsanīyebhyaḥ
Ablativejaṃsanīyāt jaṃsanīyābhyām jaṃsanīyebhyaḥ
Genitivejaṃsanīyasya jaṃsanīyayoḥ jaṃsanīyānām
Locativejaṃsanīye jaṃsanīyayoḥ jaṃsanīyeṣu

Compound jaṃsanīya -

Adverb -jaṃsanīyam -jaṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria