Declension table of ?jaṃsamāna

Deva

NeuterSingularDualPlural
Nominativejaṃsamānam jaṃsamāne jaṃsamānāni
Vocativejaṃsamāna jaṃsamāne jaṃsamānāni
Accusativejaṃsamānam jaṃsamāne jaṃsamānāni
Instrumentaljaṃsamānena jaṃsamānābhyām jaṃsamānaiḥ
Dativejaṃsamānāya jaṃsamānābhyām jaṃsamānebhyaḥ
Ablativejaṃsamānāt jaṃsamānābhyām jaṃsamānebhyaḥ
Genitivejaṃsamānasya jaṃsamānayoḥ jaṃsamānānām
Locativejaṃsamāne jaṃsamānayoḥ jaṃsamāneṣu

Compound jaṃsamāna -

Adverb -jaṃsamānam -jaṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria