Declension table of ?jaṃsitavat

Deva

NeuterSingularDualPlural
Nominativejaṃsitavat jaṃsitavantī jaṃsitavatī jaṃsitavanti
Vocativejaṃsitavat jaṃsitavantī jaṃsitavatī jaṃsitavanti
Accusativejaṃsitavat jaṃsitavantī jaṃsitavatī jaṃsitavanti
Instrumentaljaṃsitavatā jaṃsitavadbhyām jaṃsitavadbhiḥ
Dativejaṃsitavate jaṃsitavadbhyām jaṃsitavadbhyaḥ
Ablativejaṃsitavataḥ jaṃsitavadbhyām jaṃsitavadbhyaḥ
Genitivejaṃsitavataḥ jaṃsitavatoḥ jaṃsitavatām
Locativejaṃsitavati jaṃsitavatoḥ jaṃsitavatsu

Adverb -jaṃsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria