Declension table of ?jaṃsiṣyat

Deva

NeuterSingularDualPlural
Nominativejaṃsiṣyat jaṃsiṣyantī jaṃsiṣyatī jaṃsiṣyanti
Vocativejaṃsiṣyat jaṃsiṣyantī jaṃsiṣyatī jaṃsiṣyanti
Accusativejaṃsiṣyat jaṃsiṣyantī jaṃsiṣyatī jaṃsiṣyanti
Instrumentaljaṃsiṣyatā jaṃsiṣyadbhyām jaṃsiṣyadbhiḥ
Dativejaṃsiṣyate jaṃsiṣyadbhyām jaṃsiṣyadbhyaḥ
Ablativejaṃsiṣyataḥ jaṃsiṣyadbhyām jaṃsiṣyadbhyaḥ
Genitivejaṃsiṣyataḥ jaṃsiṣyatoḥ jaṃsiṣyatām
Locativejaṃsiṣyati jaṃsiṣyatoḥ jaṃsiṣyatsu

Adverb -jaṃsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria