Declension table of ?jaṃsamāna

Deva

MasculineSingularDualPlural
Nominativejaṃsamānaḥ jaṃsamānau jaṃsamānāḥ
Vocativejaṃsamāna jaṃsamānau jaṃsamānāḥ
Accusativejaṃsamānam jaṃsamānau jaṃsamānān
Instrumentaljaṃsamānena jaṃsamānābhyām jaṃsamānaiḥ jaṃsamānebhiḥ
Dativejaṃsamānāya jaṃsamānābhyām jaṃsamānebhyaḥ
Ablativejaṃsamānāt jaṃsamānābhyām jaṃsamānebhyaḥ
Genitivejaṃsamānasya jaṃsamānayoḥ jaṃsamānānām
Locativejaṃsamāne jaṃsamānayoḥ jaṃsamāneṣu

Compound jaṃsamāna -

Adverb -jaṃsamānam -jaṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria