Declension table of ?jaṃsitavatī

Deva

FeminineSingularDualPlural
Nominativejaṃsitavatī jaṃsitavatyau jaṃsitavatyaḥ
Vocativejaṃsitavati jaṃsitavatyau jaṃsitavatyaḥ
Accusativejaṃsitavatīm jaṃsitavatyau jaṃsitavatīḥ
Instrumentaljaṃsitavatyā jaṃsitavatībhyām jaṃsitavatībhiḥ
Dativejaṃsitavatyai jaṃsitavatībhyām jaṃsitavatībhyaḥ
Ablativejaṃsitavatyāḥ jaṃsitavatībhyām jaṃsitavatībhyaḥ
Genitivejaṃsitavatyāḥ jaṃsitavatyoḥ jaṃsitavatīnām
Locativejaṃsitavatyām jaṃsitavatyoḥ jaṃsitavatīṣu

Compound jaṃsitavati - jaṃsitavatī -

Adverb -jaṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria