Declension table of ?jaṃsitavya

Deva

NeuterSingularDualPlural
Nominativejaṃsitavyam jaṃsitavye jaṃsitavyāni
Vocativejaṃsitavya jaṃsitavye jaṃsitavyāni
Accusativejaṃsitavyam jaṃsitavye jaṃsitavyāni
Instrumentaljaṃsitavyena jaṃsitavyābhyām jaṃsitavyaiḥ
Dativejaṃsitavyāya jaṃsitavyābhyām jaṃsitavyebhyaḥ
Ablativejaṃsitavyāt jaṃsitavyābhyām jaṃsitavyebhyaḥ
Genitivejaṃsitavyasya jaṃsitavyayoḥ jaṃsitavyānām
Locativejaṃsitavye jaṃsitavyayoḥ jaṃsitavyeṣu

Compound jaṃsitavya -

Adverb -jaṃsitavyam -jaṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria