Conjugation tables of ?dhvaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhvaṇāmi dhvaṇāvaḥ dhvaṇāmaḥ
Seconddhvaṇasi dhvaṇathaḥ dhvaṇatha
Thirddhvaṇati dhvaṇataḥ dhvaṇanti


MiddleSingularDualPlural
Firstdhvaṇe dhvaṇāvahe dhvaṇāmahe
Seconddhvaṇase dhvaṇethe dhvaṇadhve
Thirddhvaṇate dhvaṇete dhvaṇante


PassiveSingularDualPlural
Firstdhvaṇye dhvaṇyāvahe dhvaṇyāmahe
Seconddhvaṇyase dhvaṇyethe dhvaṇyadhve
Thirddhvaṇyate dhvaṇyete dhvaṇyante


Imperfect

ActiveSingularDualPlural
Firstadhvaṇam adhvaṇāva adhvaṇāma
Secondadhvaṇaḥ adhvaṇatam adhvaṇata
Thirdadhvaṇat adhvaṇatām adhvaṇan


MiddleSingularDualPlural
Firstadhvaṇe adhvaṇāvahi adhvaṇāmahi
Secondadhvaṇathāḥ adhvaṇethām adhvaṇadhvam
Thirdadhvaṇata adhvaṇetām adhvaṇanta


PassiveSingularDualPlural
Firstadhvaṇye adhvaṇyāvahi adhvaṇyāmahi
Secondadhvaṇyathāḥ adhvaṇyethām adhvaṇyadhvam
Thirdadhvaṇyata adhvaṇyetām adhvaṇyanta


Optative

ActiveSingularDualPlural
Firstdhvaṇeyam dhvaṇeva dhvaṇema
Seconddhvaṇeḥ dhvaṇetam dhvaṇeta
Thirddhvaṇet dhvaṇetām dhvaṇeyuḥ


MiddleSingularDualPlural
Firstdhvaṇeya dhvaṇevahi dhvaṇemahi
Seconddhvaṇethāḥ dhvaṇeyāthām dhvaṇedhvam
Thirddhvaṇeta dhvaṇeyātām dhvaṇeran


PassiveSingularDualPlural
Firstdhvaṇyeya dhvaṇyevahi dhvaṇyemahi
Seconddhvaṇyethāḥ dhvaṇyeyāthām dhvaṇyedhvam
Thirddhvaṇyeta dhvaṇyeyātām dhvaṇyeran


Imperative

ActiveSingularDualPlural
Firstdhvaṇāni dhvaṇāva dhvaṇāma
Seconddhvaṇa dhvaṇatam dhvaṇata
Thirddhvaṇatu dhvaṇatām dhvaṇantu


MiddleSingularDualPlural
Firstdhvaṇai dhvaṇāvahai dhvaṇāmahai
Seconddhvaṇasva dhvaṇethām dhvaṇadhvam
Thirddhvaṇatām dhvaṇetām dhvaṇantām


PassiveSingularDualPlural
Firstdhvaṇyai dhvaṇyāvahai dhvaṇyāmahai
Seconddhvaṇyasva dhvaṇyethām dhvaṇyadhvam
Thirddhvaṇyatām dhvaṇyetām dhvaṇyantām


Future

ActiveSingularDualPlural
Firstdhvaṇiṣyāmi dhvaṇiṣyāvaḥ dhvaṇiṣyāmaḥ
Seconddhvaṇiṣyasi dhvaṇiṣyathaḥ dhvaṇiṣyatha
Thirddhvaṇiṣyati dhvaṇiṣyataḥ dhvaṇiṣyanti


MiddleSingularDualPlural
Firstdhvaṇiṣye dhvaṇiṣyāvahe dhvaṇiṣyāmahe
Seconddhvaṇiṣyase dhvaṇiṣyethe dhvaṇiṣyadhve
Thirddhvaṇiṣyate dhvaṇiṣyete dhvaṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhvaṇitāsmi dhvaṇitāsvaḥ dhvaṇitāsmaḥ
Seconddhvaṇitāsi dhvaṇitāsthaḥ dhvaṇitāstha
Thirddhvaṇitā dhvaṇitārau dhvaṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhvāṇa dadhvaṇa dadhvaṇiva dadhvaṇima
Seconddadhvaṇitha dadhvaṇathuḥ dadhvaṇa
Thirddadhvāṇa dadhvaṇatuḥ dadhvaṇuḥ


MiddleSingularDualPlural
Firstdadhvaṇe dadhvaṇivahe dadhvaṇimahe
Seconddadhvaṇiṣe dadhvaṇāthe dadhvaṇidhve
Thirddadhvaṇe dadhvaṇāte dadhvaṇire


Benedictive

ActiveSingularDualPlural
Firstdhvaṇyāsam dhvaṇyāsva dhvaṇyāsma
Seconddhvaṇyāḥ dhvaṇyāstam dhvaṇyāsta
Thirddhvaṇyāt dhvaṇyāstām dhvaṇyāsuḥ

Participles

Past Passive Participle
dhvaṇta m. n. dhvaṇtā f.

Past Active Participle
dhvaṇtavat m. n. dhvaṇtavatī f.

Present Active Participle
dhvaṇat m. n. dhvaṇantī f.

Present Middle Participle
dhvaṇamāna m. n. dhvaṇamānā f.

Present Passive Participle
dhvaṇyamāna m. n. dhvaṇyamānā f.

Future Active Participle
dhvaṇiṣyat m. n. dhvaṇiṣyantī f.

Future Middle Participle
dhvaṇiṣyamāṇa m. n. dhvaṇiṣyamāṇā f.

Future Passive Participle
dhvaṇitavya m. n. dhvaṇitavyā f.

Future Passive Participle
dhvāṇya m. n. dhvāṇyā f.

Future Passive Participle
dhvaṇanīya m. n. dhvaṇanīyā f.

Perfect Active Participle
dadhvaṇvas m. n. dadhvaṇuṣī f.

Perfect Middle Participle
dadhvaṇāna m. n. dadhvaṇānā f.

Indeclinable forms

Infinitive
dhvaṇitum

Absolutive
dhvaṇtvā

Absolutive
-dhvaṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria