Declension table of ?dhvaṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhvaṇiṣyamāṇam dhvaṇiṣyamāṇe dhvaṇiṣyamāṇāni
Vocativedhvaṇiṣyamāṇa dhvaṇiṣyamāṇe dhvaṇiṣyamāṇāni
Accusativedhvaṇiṣyamāṇam dhvaṇiṣyamāṇe dhvaṇiṣyamāṇāni
Instrumentaldhvaṇiṣyamāṇena dhvaṇiṣyamāṇābhyām dhvaṇiṣyamāṇaiḥ
Dativedhvaṇiṣyamāṇāya dhvaṇiṣyamāṇābhyām dhvaṇiṣyamāṇebhyaḥ
Ablativedhvaṇiṣyamāṇāt dhvaṇiṣyamāṇābhyām dhvaṇiṣyamāṇebhyaḥ
Genitivedhvaṇiṣyamāṇasya dhvaṇiṣyamāṇayoḥ dhvaṇiṣyamāṇānām
Locativedhvaṇiṣyamāṇe dhvaṇiṣyamāṇayoḥ dhvaṇiṣyamāṇeṣu

Compound dhvaṇiṣyamāṇa -

Adverb -dhvaṇiṣyamāṇam -dhvaṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria