Declension table of ?dhvaṇamāna

Deva

NeuterSingularDualPlural
Nominativedhvaṇamānam dhvaṇamāne dhvaṇamānāni
Vocativedhvaṇamāna dhvaṇamāne dhvaṇamānāni
Accusativedhvaṇamānam dhvaṇamāne dhvaṇamānāni
Instrumentaldhvaṇamānena dhvaṇamānābhyām dhvaṇamānaiḥ
Dativedhvaṇamānāya dhvaṇamānābhyām dhvaṇamānebhyaḥ
Ablativedhvaṇamānāt dhvaṇamānābhyām dhvaṇamānebhyaḥ
Genitivedhvaṇamānasya dhvaṇamānayoḥ dhvaṇamānānām
Locativedhvaṇamāne dhvaṇamānayoḥ dhvaṇamāneṣu

Compound dhvaṇamāna -

Adverb -dhvaṇamānam -dhvaṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria