Declension table of ?dhvaṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhvaṇiṣyantī dhvaṇiṣyantyau dhvaṇiṣyantyaḥ
Vocativedhvaṇiṣyanti dhvaṇiṣyantyau dhvaṇiṣyantyaḥ
Accusativedhvaṇiṣyantīm dhvaṇiṣyantyau dhvaṇiṣyantīḥ
Instrumentaldhvaṇiṣyantyā dhvaṇiṣyantībhyām dhvaṇiṣyantībhiḥ
Dativedhvaṇiṣyantyai dhvaṇiṣyantībhyām dhvaṇiṣyantībhyaḥ
Ablativedhvaṇiṣyantyāḥ dhvaṇiṣyantībhyām dhvaṇiṣyantībhyaḥ
Genitivedhvaṇiṣyantyāḥ dhvaṇiṣyantyoḥ dhvaṇiṣyantīnām
Locativedhvaṇiṣyantyām dhvaṇiṣyantyoḥ dhvaṇiṣyantīṣu

Compound dhvaṇiṣyanti - dhvaṇiṣyantī -

Adverb -dhvaṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria