Declension table of ?dhvaṇiṣyat

Deva

MasculineSingularDualPlural
Nominativedhvaṇiṣyan dhvaṇiṣyantau dhvaṇiṣyantaḥ
Vocativedhvaṇiṣyan dhvaṇiṣyantau dhvaṇiṣyantaḥ
Accusativedhvaṇiṣyantam dhvaṇiṣyantau dhvaṇiṣyataḥ
Instrumentaldhvaṇiṣyatā dhvaṇiṣyadbhyām dhvaṇiṣyadbhiḥ
Dativedhvaṇiṣyate dhvaṇiṣyadbhyām dhvaṇiṣyadbhyaḥ
Ablativedhvaṇiṣyataḥ dhvaṇiṣyadbhyām dhvaṇiṣyadbhyaḥ
Genitivedhvaṇiṣyataḥ dhvaṇiṣyatoḥ dhvaṇiṣyatām
Locativedhvaṇiṣyati dhvaṇiṣyatoḥ dhvaṇiṣyatsu

Compound dhvaṇiṣyat -

Adverb -dhvaṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria