तिङन्तावली ?ध्वण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमध्वणति ध्वणतः ध्वणन्ति
मध्यमध्वणसि ध्वणथः ध्वणथ
उत्तमध्वणामि ध्वणावः ध्वणामः


आत्मनेपदेएकद्विबहु
प्रथमध्वणते ध्वणेते ध्वणन्ते
मध्यमध्वणसे ध्वणेथे ध्वणध्वे
उत्तमध्वणे ध्वणावहे ध्वणामहे


कर्मणिएकद्विबहु
प्रथमध्वण्यते ध्वण्येते ध्वण्यन्ते
मध्यमध्वण्यसे ध्वण्येथे ध्वण्यध्वे
उत्तमध्वण्ये ध्वण्यावहे ध्वण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्वणत् अध्वणताम् अध्वणन्
मध्यमअध्वणः अध्वणतम् अध्वणत
उत्तमअध्वणम् अध्वणाव अध्वणाम


आत्मनेपदेएकद्विबहु
प्रथमअध्वणत अध्वणेताम् अध्वणन्त
मध्यमअध्वणथाः अध्वणेथाम् अध्वणध्वम्
उत्तमअध्वणे अध्वणावहि अध्वणामहि


कर्मणिएकद्विबहु
प्रथमअध्वण्यत अध्वण्येताम् अध्वण्यन्त
मध्यमअध्वण्यथाः अध्वण्येथाम् अध्वण्यध्वम्
उत्तमअध्वण्ये अध्वण्यावहि अध्वण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वणेत् ध्वणेताम् ध्वणेयुः
मध्यमध्वणेः ध्वणेतम् ध्वणेत
उत्तमध्वणेयम् ध्वणेव ध्वणेम


आत्मनेपदेएकद्विबहु
प्रथमध्वणेत ध्वणेयाताम् ध्वणेरन्
मध्यमध्वणेथाः ध्वणेयाथाम् ध्वणेध्वम्
उत्तमध्वणेय ध्वणेवहि ध्वणेमहि


कर्मणिएकद्विबहु
प्रथमध्वण्येत ध्वण्येयाताम् ध्वण्येरन्
मध्यमध्वण्येथाः ध्वण्येयाथाम् ध्वण्येध्वम्
उत्तमध्वण्येय ध्वण्येवहि ध्वण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्वणतु ध्वणताम् ध्वणन्तु
मध्यमध्वण ध्वणतम् ध्वणत
उत्तमध्वणानि ध्वणाव ध्वणाम


आत्मनेपदेएकद्विबहु
प्रथमध्वणताम् ध्वणेताम् ध्वणन्ताम्
मध्यमध्वणस्व ध्वणेथाम् ध्वणध्वम्
उत्तमध्वणै ध्वणावहै ध्वणामहै


कर्मणिएकद्विबहु
प्रथमध्वण्यताम् ध्वण्येताम् ध्वण्यन्ताम्
मध्यमध्वण्यस्व ध्वण्येथाम् ध्वण्यध्वम्
उत्तमध्वण्यै ध्वण्यावहै ध्वण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्वणिष्यति ध्वणिष्यतः ध्वणिष्यन्ति
मध्यमध्वणिष्यसि ध्वणिष्यथः ध्वणिष्यथ
उत्तमध्वणिष्यामि ध्वणिष्यावः ध्वणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्वणिष्यते ध्वणिष्येते ध्वणिष्यन्ते
मध्यमध्वणिष्यसे ध्वणिष्येथे ध्वणिष्यध्वे
उत्तमध्वणिष्ये ध्वणिष्यावहे ध्वणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्वणिता ध्वणितारौ ध्वणितारः
मध्यमध्वणितासि ध्वणितास्थः ध्वणितास्थ
उत्तमध्वणितास्मि ध्वणितास्वः ध्वणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदध्वाण दध्वणतुः दध्वणुः
मध्यमदध्वणिथ दध्वणथुः दध्वण
उत्तमदध्वाण दध्वण दध्वणिव दध्वणिम


आत्मनेपदेएकद्विबहु
प्रथमदध्वणे दध्वणाते दध्वणिरे
मध्यमदध्वणिषे दध्वणाथे दध्वणिध्वे
उत्तमदध्वणे दध्वणिवहे दध्वणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वण्यात् ध्वण्यास्ताम् ध्वण्यासुः
मध्यमध्वण्याः ध्वण्यास्तम् ध्वण्यास्त
उत्तमध्वण्यासम् ध्वण्यास्व ध्वण्यास्म

कृदन्त

क्त
ध्वण्त m. n. ध्वण्ता f.

क्तवतु
ध्वण्तवत् m. n. ध्वण्तवती f.

शतृ
ध्वणत् m. n. ध्वणन्ती f.

शानच्
ध्वणमान m. n. ध्वणमाना f.

शानच् कर्मणि
ध्वण्यमान m. n. ध्वण्यमाना f.

लुडादेश पर
ध्वणिष्यत् m. n. ध्वणिष्यन्ती f.

लुडादेश आत्म
ध्वणिष्यमाण m. n. ध्वणिष्यमाणा f.

तव्य
ध्वणितव्य m. n. ध्वणितव्या f.

यत्
ध्वाण्य m. n. ध्वाण्या f.

अनीयर्
ध्वणनीय m. n. ध्वणनीया f.

लिडादेश पर
दध्वण्वस् m. n. दध्वणुषी f.

लिडादेश आत्म
दध्वणान m. n. दध्वणाना f.

अव्यय

तुमुन्
ध्वणितुम्

क्त्वा
ध्वण्त्वा

ल्यप्
॰ध्वण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria