Declension table of ?dadhvaṇvas

Deva

NeuterSingularDualPlural
Nominativedadhvaṇvat dadhvaṇuṣī dadhvaṇvāṃsi
Vocativedadhvaṇvat dadhvaṇuṣī dadhvaṇvāṃsi
Accusativedadhvaṇvat dadhvaṇuṣī dadhvaṇvāṃsi
Instrumentaldadhvaṇuṣā dadhvaṇvadbhyām dadhvaṇvadbhiḥ
Dativedadhvaṇuṣe dadhvaṇvadbhyām dadhvaṇvadbhyaḥ
Ablativedadhvaṇuṣaḥ dadhvaṇvadbhyām dadhvaṇvadbhyaḥ
Genitivedadhvaṇuṣaḥ dadhvaṇuṣoḥ dadhvaṇuṣām
Locativedadhvaṇuṣi dadhvaṇuṣoḥ dadhvaṇvatsu

Compound dadhvaṇvat -

Adverb -dadhvaṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria