Declension table of ?dadhvaṇuṣī

Deva

FeminineSingularDualPlural
Nominativedadhvaṇuṣī dadhvaṇuṣyau dadhvaṇuṣyaḥ
Vocativedadhvaṇuṣi dadhvaṇuṣyau dadhvaṇuṣyaḥ
Accusativedadhvaṇuṣīm dadhvaṇuṣyau dadhvaṇuṣīḥ
Instrumentaldadhvaṇuṣyā dadhvaṇuṣībhyām dadhvaṇuṣībhiḥ
Dativedadhvaṇuṣyai dadhvaṇuṣībhyām dadhvaṇuṣībhyaḥ
Ablativedadhvaṇuṣyāḥ dadhvaṇuṣībhyām dadhvaṇuṣībhyaḥ
Genitivedadhvaṇuṣyāḥ dadhvaṇuṣyoḥ dadhvaṇuṣīṇām
Locativedadhvaṇuṣyām dadhvaṇuṣyoḥ dadhvaṇuṣīṣu

Compound dadhvaṇuṣi - dadhvaṇuṣī -

Adverb -dadhvaṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria