Declension table of ?dhvaṇta

Deva

MasculineSingularDualPlural
Nominativedhvaṇtaḥ dhvaṇtau dhvaṇtāḥ
Vocativedhvaṇta dhvaṇtau dhvaṇtāḥ
Accusativedhvaṇtam dhvaṇtau dhvaṇtān
Instrumentaldhvaṇtena dhvaṇtābhyām dhvaṇtaiḥ dhvaṇtebhiḥ
Dativedhvaṇtāya dhvaṇtābhyām dhvaṇtebhyaḥ
Ablativedhvaṇtāt dhvaṇtābhyām dhvaṇtebhyaḥ
Genitivedhvaṇtasya dhvaṇtayoḥ dhvaṇtānām
Locativedhvaṇte dhvaṇtayoḥ dhvaṇteṣu

Compound dhvaṇta -

Adverb -dhvaṇtam -dhvaṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria