Declension table of ?dadhvaṇvas

Deva

MasculineSingularDualPlural
Nominativedadhvaṇvān dadhvaṇvāṃsau dadhvaṇvāṃsaḥ
Vocativedadhvaṇvan dadhvaṇvāṃsau dadhvaṇvāṃsaḥ
Accusativedadhvaṇvāṃsam dadhvaṇvāṃsau dadhvaṇuṣaḥ
Instrumentaldadhvaṇuṣā dadhvaṇvadbhyām dadhvaṇvadbhiḥ
Dativedadhvaṇuṣe dadhvaṇvadbhyām dadhvaṇvadbhyaḥ
Ablativedadhvaṇuṣaḥ dadhvaṇvadbhyām dadhvaṇvadbhyaḥ
Genitivedadhvaṇuṣaḥ dadhvaṇuṣoḥ dadhvaṇuṣām
Locativedadhvaṇuṣi dadhvaṇuṣoḥ dadhvaṇvatsu

Compound dadhvaṇvat -

Adverb -dadhvaṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria