Declension table of ?dhvaṇitavyā

Deva

FeminineSingularDualPlural
Nominativedhvaṇitavyā dhvaṇitavye dhvaṇitavyāḥ
Vocativedhvaṇitavye dhvaṇitavye dhvaṇitavyāḥ
Accusativedhvaṇitavyām dhvaṇitavye dhvaṇitavyāḥ
Instrumentaldhvaṇitavyayā dhvaṇitavyābhyām dhvaṇitavyābhiḥ
Dativedhvaṇitavyāyai dhvaṇitavyābhyām dhvaṇitavyābhyaḥ
Ablativedhvaṇitavyāyāḥ dhvaṇitavyābhyām dhvaṇitavyābhyaḥ
Genitivedhvaṇitavyāyāḥ dhvaṇitavyayoḥ dhvaṇitavyānām
Locativedhvaṇitavyāyām dhvaṇitavyayoḥ dhvaṇitavyāsu

Adverb -dhvaṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria