Declension table of ?dhvāṇya

Deva

NeuterSingularDualPlural
Nominativedhvāṇyam dhvāṇye dhvāṇyāni
Vocativedhvāṇya dhvāṇye dhvāṇyāni
Accusativedhvāṇyam dhvāṇye dhvāṇyāni
Instrumentaldhvāṇyena dhvāṇyābhyām dhvāṇyaiḥ
Dativedhvāṇyāya dhvāṇyābhyām dhvāṇyebhyaḥ
Ablativedhvāṇyāt dhvāṇyābhyām dhvāṇyebhyaḥ
Genitivedhvāṇyasya dhvāṇyayoḥ dhvāṇyānām
Locativedhvāṇye dhvāṇyayoḥ dhvāṇyeṣu

Compound dhvāṇya -

Adverb -dhvāṇyam -dhvāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria