Declension table of ?dhvaṇtavat

Deva

MasculineSingularDualPlural
Nominativedhvaṇtavān dhvaṇtavantau dhvaṇtavantaḥ
Vocativedhvaṇtavan dhvaṇtavantau dhvaṇtavantaḥ
Accusativedhvaṇtavantam dhvaṇtavantau dhvaṇtavataḥ
Instrumentaldhvaṇtavatā dhvaṇtavadbhyām dhvaṇtavadbhiḥ
Dativedhvaṇtavate dhvaṇtavadbhyām dhvaṇtavadbhyaḥ
Ablativedhvaṇtavataḥ dhvaṇtavadbhyām dhvaṇtavadbhyaḥ
Genitivedhvaṇtavataḥ dhvaṇtavatoḥ dhvaṇtavatām
Locativedhvaṇtavati dhvaṇtavatoḥ dhvaṇtavatsu

Compound dhvaṇtavat -

Adverb -dhvaṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria